img

Dhammacakkappavattana Sutta på pali (SN 56.11)

Från sidan Buddha Vacana org. Som också har översättning till engelska.

Översättning av suttan på svenska

Vill du lyssna till en munk som reciterar suttan kan du ladda ner denna vma-fil.

Lärans hjul sätts i rörelse: Dhammacakkappavattana Sutta

Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane miga·dāye. Tatra kho bhagavā pañca·vaggiye bhikkhū āmantesi:

Dve·me, bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo c·āyaṃ kāmesu kāma·sukh·allik·ānuyogo hīno gammo pothujjaniko an·ariyo an·attha·saṃhito, yo c·āyaṃ attakilamath·ānuyogo dukkho an·ariyo an·attha·saṃhito. Ete kho, bhikkhave, ubho ante an·upagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhu·karaṇī ñāṇa·karaṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

‘Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhu·karaṇī ñāṇa·karaṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayam·eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ: sammā·diṭṭhi sammā·saṅkappo sammā·vācā sammā·kammanto sammā·ājīvo sammā·vāyāmo sammā·sati sammā·samādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhu·karaṇī ñāṇa·karaṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.

Idaṃ kho pana, bhikkhave, dukkhaṃ ariya·saccaṃ: jāti·pi dukkhā, jarā·pi dukkhā (byādhi·pi dukkho) maraṇam·pi dukkhaṃ, a·p·piyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tam·pi dukkhaṃ; saṃkhittena pañc·upādāna·k·khandhā dukkhā.

Idaṃ kho pana, bhikkhave, dukkha·samudayaṃ ariya·saccaṃ: Y·āyaṃ taṇhā ponobbhavikā nandi·rāga·sahagatā tatra·tatr·ābhinandinī, seyyathidaṃ: kāma·taṇhā, bhava·taṇhā, vibhava·taṇhā.

Idaṃ kho pana, bhikkhave, dukkha·nirodhaṃ ariya·saccaṃ: yo tassā·y·eva taṇhāya asesa·virāga·nirodho cāgo paṭinissaggo mutti anālayo.

Idaṃ kho pana, bhikkhave, dukkha·nirodha·gāminī paṭipadā ariya·saccaṃ: ayam·eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ: sammā·diṭṭhi sammā·saṅkappo sammā·vācā sammā·kammanto sammā·ājīvo sammā·vāyāmo sammā·sati sammā·samādhi.

‘Idaṃ dukkhaṃ ariyasacca’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkhaṃ ariyasaccaṃ pariññeyya’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkhaṃ ariyasaccaṃ pariññāta’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Idaṃ dukkha·samudayaṃ ariyasacca’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkha·samudayaṃ ariyasaccaṃ pahātabba’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkha·samudayaṃ ariyasaccaṃ pahīna’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Idaṃ dukkha·nirodhaṃ ariyasacca’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkha·nirodhaṃ ariyasaccaṃ sacchikātabba’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkha·nirodhaṃ ariyasaccaṃ sacchikata’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

‘Idaṃ dukkha·nirodha·gāminī paṭipadā ariyasacca’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkha·nirodha·gāminī paṭipadā ariyasaccaṃ bhāvetabba’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho pan·idaṃ dukkha·nirodha·gāminī paṭipadā ariyasaccaṃ bhāvita’ nti: me, bhikkhave, pubbe an·anussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Yāvakīvañ·ca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ ti·parivaṭṭaṃ dvādas·ākāraṃ yathā·bhūtaṃ ñāṇa·dassanaṃ na su·visuddhaṃ ahosi, neva tāv·āhaṃ, bhikkhave, sa·deva·ke loke sa·māra·ke sa·brahma·ke sa·s·samaṇa·brāhmaṇiyā pajāya sa·deva·manussāya anuttaraṃ sammā·sambodhiṃ abhisambuddho paccaññāsiṃ.

Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ ti·parivaṭṭaṃ dvādas·ākāraṃ yathā·bhūtaṃ ñāṇa-dassanaṃ su·visuddhaṃ ahosi, ath·āhaṃ, bhikkhave, sa·deva·ke loke sa·māra·ke sa·brahma·ke sa·s·samaṇa·brāhmaṇiyā pajāya sa·deva·manussāya anuttaraṃ sammā·sambodhiṃ abhisambuddho paccaññāsiṃ. Ñāṇa·ñca pana me dassanaṃ udapādi: ‘akuppā me vimutti, ayam·antimā jāti, natth·idāni puna·b·bhavo’ ti.

Idam·avoca bhagavā. Attamanā pañca·vaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmi·ñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhamma·cakkhuṃ udapādi: 'yaṃ kiñci samudaya·dhammaṃ, sabbaṃ taṃ nirodha·dhamma' nti.

Pavattite ca pana bhagavatā dhamma·cakke bhummā devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattī devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddam·anussāvesuṃ: 'etaṃ bhagavatā bārāṇasiyaṃ isipatane miga·dāye anuttaraṃ dhamma·cakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin·ti.

Iti·ha tena khaṇena tena muhuttena yāva brahma·lokā saddo abbhuggacchi. Aya·ñca dasasahassi·loka·dhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ dev·ānubhāva' nti.

Atha kho bhagavā imaṃ udānaṃ udānesi: ‘aññāsi vata, bho, koṇḍañño, aññāsi vata, bho, koṇḍañño’ ti! Iti hidaṃ āyasmato koṇḍaññassa ‘aññāsi·koṇḍañño’ tv·eva nāmaṃ ahosīti.


Tillbaks till startsidan